சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
2.077   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पीटिऩाल् पॆरियोर्कळुम्, पेतैमै कॆटत्
பண் - कान्तारम्   (तिरुअऱैयणिनल्लूर् (अरकण्टनल्लूर्) अऱैयणिनातेचुवरर् अरुळ्नायकियम्मै)
Audio: https://www.youtube.com/watch?v=UyjsVNRYgUM

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.077   पीटिऩाल् पॆरियोर्कळुम्, पेतैमै कॆटत्  
पण् - कान्तारम्   (तिरुत्तलम् तिरुअऱैयणिनल्लूर् (अरकण्टनल्लूर्) ; (तिरुत्तलम् अरुळ्तरु अरुळ्नायकियम्मै उटऩुऱै अरुळ्मिकु अऱैयणिनातेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पीटिऩाल् पॆरियोर्कळुम्, पेतैमै कॆटत् तीतु इला
वीटिऩाल् उयर्न्तार्कळुम् वीटु इलार्, इळवॆण्मति
चूटिऩार्, मऱै पाटिऩार्, चुटलै नीऱु अणिन्तार्, अऴल्
आटिऩार्, अऱैयणि नल्लूर् अम् कैयाल्
तॊऴुवार्कळे.

[1]
इलैयिऩ् आर् चूलम्, एऱु उकन्तु एऱिये, इमैयोर्
तॊऴ,
निलैयिऩाल् ऒरु काल् उऱच् चिलैयिऩाल् मतिल्
ऎय्तवऩ्,
अलैयिऩ् आर् पुऩल् चूटिय अण्णलार्, अऱैयणि
नल्लूर्
तलैयिऩाल् तॊऴुतु ओङ्कुवार् नीङ्कुवार्, तटुमाऱ्‌ऱमे.

[2]
ऎऩ्पिऩार्, कऩल् चूलत्तार्, इलङ्कुम् मा मति
उच्चियाऩ्,
पिऩ्पिऩाल् पिऱङ्कुम् चटैप् पिञ्ञकऩ्, पिऱप्पु इलि
ऎऩ्ऱु
मुऩ्पिऩार् मूवर्ताम् तॊऴु मुक्कण् मूर्त्तितऩ्
ताळ्कळुक्कु
अऩ्पिऩार् अऱैयणि नल्लूर् अम् कैयाल्
तॊऴुवार्के

[3]
विरवु नीऱु पॊऩ्मार्पिऩिल् विळङ्कप् पूचिय वेतियऩ्,
उरवु नञ्चु अमुतु आक उण्टु उऱुति पेणुवतु
अऩ्ऱियुम्,
अरवु नीळ्चटैक् कण्णियार्, अण्णलार्, अऱैयणि
नल्लूर्
परवुवार् पऴि नीङ्किट, पऱैयुम्, ताम् चॆय्त पावमे.

[4]
तीयिऩ् आर् तिकऴ् मेऩियाय्! तेवर्ताम् तॊऴुम् तेवऩ्
नी
आयिऩाय्! कॊऩ्ऱैयाय्! अऩल् अङ्कैयाय्!
अऱैयणि नल्लूर्,
मेयिऩार् तम तॊल्विऩै वीट्टिऩाय्! वॆय्य कालऩैप्
पायिऩाय्! अतिर् कऴलिऩाय्! परमऩे! अटि पणिवऩे.

[5]
विरैयिऩ् आर् कॊऩ्ऱै चूटियुम्, वेक नाकमुम् वीक्किय
अरैयिऩार्, अऱैयणि नल्लूर् अण्णलार्, अऴकु
आयतु ओर्
नरैयिऩ् आर् विटै ऊर्तियार्, नक्कऩार्, नऱुम्पोतु
चेर्
उरैयिऩाल् उयर्न्तार्कळुम् उरैयिऩाल् उयर्न्तार्के

[6]
वीरम् आकिय वेतियर्; वेक मा कळियाऩैयिऩ्
ईरम् आकिय उरिवै पोर्त्तु, अरिवैमेल् चॆऩ्ऱ ऎम्
इऱै;
आरम् आकिय पाम्पिऩार्; अण्णलार्; अऱैयणि
नल्लूर्
वारम् आय् निऩैप्पार्कळ् तम् वल्विऩै अवै
मायुमे.

[7]
तक्कऩार् पॆरु वेळ्वियैत् तकर्त्तु उकन्तवऩ्,
ताऴ्चटै
मुक्कणाऩ्, मऱै पाटिय मुऱैमैयाऩ्, मुऩिवर् तॊऴ
अक्किऩोटु ऎऴिल् आमै पूण् अण्णलार्, अऱैयणि
नल्लूर्
नक्कऩार् अवर् चार्वु अलाल् नल्कु चार्वु इलोम्,
नाङ्के

[8]
वॆय्य नोय् इलर्; तीतु इलर्; वॆऱियराय्प् पिऱर् पिऩ्
चॆलार्;
चॆय्वते अलङ्कारम् आम्; इवै इवै तेऱि इऩ्पु
उऱिल्,
ऐयम् एऱ्‌ऱु उणुम् तॊऴिलर् आम् अण्णलार्,
अऱैयणि नल्लूर्च्
चैवऩार् अवर्, चार्वु अलाल्, यातुम् चार्वु इलोम्,
नाङ्के

[9]
वाक्कियम् चॊल्लि, यारॊटुम् वकै अला वकै
चॆय्यऩ्मिऩ्!
चाक्कियम् चमण् ऎऩ्ऱु इवै चारेलुम्(म्)! अरणम्
पॊटि
आक्किय(म्) मऴुवाळ् पटै अण्णलार् अऱैयणि
नल्लूर्प्
पाक्कियम् कुऱै उटैयीरेल्, पऱैयुम् आम्, चॆय्त
पावमे.

[10]
कऴि उलाम् कटल् काऩल् चूऴ् कऴुमलम् अमर् तॊल्
पतिप्
पऴि इला मऱै ञाऩचम्पन्तऩ्, नल्लतु ओर् पण्पिऩ्
आर्
मॊऴियिऩाल्, अऱैयणि नल्लूर् मुक्कण् मूर्त्तितऩ्
ताळ् तॊऴक्
कॆऴुविऩार् अवर्, तम्मॊटुम् केटु इल् वाऴ् पति
पॆऱुवरे.

[11]
Back to Top

This page was last modified on Thu, 09 May 2024 01:33:06 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list